Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

एकैश्वर्य

एकैश्वर्य /ekaiśvarya/ (/eka + aiśvarya/) n. единовластие

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.ekaiśvaryamekaiśvaryeekaiśvaryāṇi
Gen.ekaiśvaryasyaekaiśvaryayoḥekaiśvaryāṇām
Dat.ekaiśvaryāyaekaiśvaryābhyāmekaiśvaryebhyaḥ
Instr.ekaiśvaryeṇaekaiśvaryābhyāmekaiśvaryaiḥ
Acc.ekaiśvaryamekaiśvaryeekaiśvaryāṇi
Abl.ekaiśvaryātekaiśvaryābhyāmekaiśvaryebhyaḥ
Loc.ekaiśvaryeekaiśvaryayoḥekaiśvaryeṣu
Voc.ekaiśvaryaekaiśvaryeekaiśvaryāṇi



Monier-Williams Sanskrit-English Dictionary

  एकैश्वर्य [ ekaiśvarya ] [ ekaiśvarya n. sole monarchy Lit. Mālav.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,