Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वासात्य

वासात्य /vāsātya/
1) сумеречный
2) неясный

Adj., m./n./f.

m.sg.du.pl.
Nom.vāsātyaḥvāsātyauvāsātyāḥ
Gen.vāsātyasyavāsātyayoḥvāsātyānām
Dat.vāsātyāyavāsātyābhyāmvāsātyebhyaḥ
Instr.vāsātyenavāsātyābhyāmvāsātyaiḥ
Acc.vāsātyamvāsātyauvāsātyān
Abl.vāsātyātvāsātyābhyāmvāsātyebhyaḥ
Loc.vāsātyevāsātyayoḥvāsātyeṣu
Voc.vāsātyavāsātyauvāsātyāḥ


f.sg.du.pl.
Nom.vāsātyāvāsātyevāsātyāḥ
Gen.vāsātyāyāḥvāsātyayoḥvāsātyānām
Dat.vāsātyāyaivāsātyābhyāmvāsātyābhyaḥ
Instr.vāsātyayāvāsātyābhyāmvāsātyābhiḥ
Acc.vāsātyāmvāsātyevāsātyāḥ
Abl.vāsātyāyāḥvāsātyābhyāmvāsātyābhyaḥ
Loc.vāsātyāyāmvāsātyayoḥvāsātyāsu
Voc.vāsātyevāsātyevāsātyāḥ


n.sg.du.pl.
Nom.vāsātyamvāsātyevāsātyāni
Gen.vāsātyasyavāsātyayoḥvāsātyānām
Dat.vāsātyāyavāsātyābhyāmvāsātyebhyaḥ
Instr.vāsātyenavāsātyābhyāmvāsātyaiḥ
Acc.vāsātyamvāsātyevāsātyāni
Abl.vāsātyātvāsātyābhyāmvāsātyebhyaḥ
Loc.vāsātyevāsātyayoḥvāsātyeṣu
Voc.vāsātyavāsātyevāsātyāni





Monier-Williams Sanskrit-English Dictionary

---

 वासात्य [ vāsātya ] [ vā́sātya ] m. f. n. relating to the dawn , dim , dusky Lit. TĀr.

  [ vāsātya ] m. pl. N. of a people (= [ vasāti ] ) Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,