Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वर्गीय

स्वर्गीय /svargīya/ небесный, божественный

Adj., m./n./f.

m.sg.du.pl.
Nom.svargīyaḥsvargīyausvargīyāḥ
Gen.svargīyasyasvargīyayoḥsvargīyāṇām
Dat.svargīyāyasvargīyābhyāmsvargīyebhyaḥ
Instr.svargīyeṇasvargīyābhyāmsvargīyaiḥ
Acc.svargīyamsvargīyausvargīyān
Abl.svargīyātsvargīyābhyāmsvargīyebhyaḥ
Loc.svargīyesvargīyayoḥsvargīyeṣu
Voc.svargīyasvargīyausvargīyāḥ


f.sg.du.pl.
Nom.svargīyāsvargīyesvargīyāḥ
Gen.svargīyāyāḥsvargīyayoḥsvargīyāṇām
Dat.svargīyāyaisvargīyābhyāmsvargīyābhyaḥ
Instr.svargīyayāsvargīyābhyāmsvargīyābhiḥ
Acc.svargīyāmsvargīyesvargīyāḥ
Abl.svargīyāyāḥsvargīyābhyāmsvargīyābhyaḥ
Loc.svargīyāyāmsvargīyayoḥsvargīyāsu
Voc.svargīyesvargīyesvargīyāḥ


n.sg.du.pl.
Nom.svargīyamsvargīyesvargīyāṇi
Gen.svargīyasyasvargīyayoḥsvargīyāṇām
Dat.svargīyāyasvargīyābhyāmsvargīyebhyaḥ
Instr.svargīyeṇasvargīyābhyāmsvargīyaiḥ
Acc.svargīyamsvargīyesvargīyāṇi
Abl.svargīyātsvargīyābhyāmsvargīyebhyaḥ
Loc.svargīyesvargīyayoḥsvargīyeṣu
Voc.svargīyasvargīyesvargīyāṇi





Monier-Williams Sanskrit-English Dictionary

---

 स्वर्गीय [ svargīya ] [ svargīya ] m. f. n. relating or belonging to heaven , leading to heaven , heavenly (with [ kārya ] n. = " cremation of the dead " ) Lit. MBh. Lit. Hariv. Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,