Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दाशराज्ञ

दाशराज्ञ /dāśarājña/ n. битва десяти царей

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.dāśarājñamdāśarājñedāśarājñāni
Gen.dāśarājñasyadāśarājñayoḥdāśarājñānām
Dat.dāśarājñāyadāśarājñābhyāmdāśarājñebhyaḥ
Instr.dāśarājñenadāśarājñābhyāmdāśarājñaiḥ
Acc.dāśarājñamdāśarājñedāśarājñāni
Abl.dāśarājñātdāśarājñābhyāmdāśarājñebhyaḥ
Loc.dāśarājñedāśarājñayoḥdāśarājñeṣu
Voc.dāśarājñadāśarājñedāśarājñāni



Monier-Williams Sanskrit-English Dictionary

---

  दाशराज्ञ [ dāśarājña ] [ dāśa-rājñá ] n. the fight with the ten kings Lit. RV. Lit. AV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,