Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ईहित

ईहित /īhita/ (pp. от ईह् )
1.
1) желанный
2) устремлённый
3) напряжённый
2. n. см. ईहा

Adj., m./n./f.

m.sg.du.pl.
Nom.īhitaḥīhitauīhitāḥ
Gen.īhitasyaīhitayoḥīhitānām
Dat.īhitāyaīhitābhyāmīhitebhyaḥ
Instr.īhitenaīhitābhyāmīhitaiḥ
Acc.īhitamīhitauīhitān
Abl.īhitātīhitābhyāmīhitebhyaḥ
Loc.īhiteīhitayoḥīhiteṣu
Voc.īhitaīhitauīhitāḥ


f.sg.du.pl.
Nom.īhitāīhiteīhitāḥ
Gen.īhitāyāḥīhitayoḥīhitānām
Dat.īhitāyaiīhitābhyāmīhitābhyaḥ
Instr.īhitayāīhitābhyāmīhitābhiḥ
Acc.īhitāmīhiteīhitāḥ
Abl.īhitāyāḥīhitābhyāmīhitābhyaḥ
Loc.īhitāyāmīhitayoḥīhitāsu
Voc.īhiteīhiteīhitāḥ


n.sg.du.pl.
Nom.īhitamīhiteīhitāni
Gen.īhitasyaīhitayoḥīhitānām
Dat.īhitāyaīhitābhyāmīhitebhyaḥ
Instr.īhitenaīhitābhyāmīhitaiḥ
Acc.īhitamīhiteīhitāni
Abl.īhitātīhitābhyāmīhitebhyaḥ
Loc.īhiteīhitayoḥīhiteṣu
Voc.īhitaīhiteīhitāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.īhitamīhiteīhitāni
Gen.īhitasyaīhitayoḥīhitānām
Dat.īhitāyaīhitābhyāmīhitebhyaḥ
Instr.īhitenaīhitābhyāmīhitaiḥ
Acc.īhitamīhiteīhitāni
Abl.īhitātīhitābhyāmīhitebhyaḥ
Loc.īhiteīhitayoḥīhiteṣu
Voc.īhitaīhiteīhitāni



Monier-Williams Sanskrit-English Dictionary

 ईहित [ īhita ] [ īhita m. f. n. sought , attempted , striven for

  wished , desired

  [ īhita n. desire , request , wish , effort Lit. Hit. Lit. Kathās. Lit. Prab.






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,