Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पादाहति

पादाहति /pādāhati/ (/pāda + āhati/) f. удар ногой; пинок

sg.du.pl.
Nom.pādāhatiḥpādāhatīpādāhatayaḥ
Gen.pādāhatyāḥ, pādāhateḥpādāhatyoḥpādāhatīnām
Dat.pādāhatyai, pādāhatayepādāhatibhyāmpādāhatibhyaḥ
Instr.pādāhatyāpādāhatibhyāmpādāhatibhiḥ
Acc.pādāhatimpādāhatīpādāhatīḥ
Abl.pādāhatyāḥ, pādāhateḥpādāhatibhyāmpādāhatibhyaḥ
Loc.pādāhatyām, pādāhataupādāhatyoḥpādāhatiṣu
Voc.pādāhatepādāhatīpādāhatayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  पादाहति [ pādāhati ] [ pādāhati ] f. " foot-blow " , a kick , treading , trampling Lit. Ratnâv. Lit. Kathās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,