Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वृषयु

वृषयु /vṛṣayu/ страстный, пылкий

Adj., m./n./f.

m.sg.du.pl.
Nom.vṛṣayuḥvṛṣayūvṛṣayavaḥ
Gen.vṛṣayoḥvṛṣayvoḥvṛṣayūṇām
Dat.vṛṣayavevṛṣayubhyāmvṛṣayubhyaḥ
Instr.vṛṣayuṇāvṛṣayubhyāmvṛṣayubhiḥ
Acc.vṛṣayumvṛṣayūvṛṣayūn
Abl.vṛṣayoḥvṛṣayubhyāmvṛṣayubhyaḥ
Loc.vṛṣayauvṛṣayvoḥvṛṣayuṣu
Voc.vṛṣayovṛṣayūvṛṣayavaḥ


f.sg.du.pl.
Nom.vṛṣayu_āvṛṣayu_evṛṣayu_āḥ
Gen.vṛṣayu_āyāḥvṛṣayu_ayoḥvṛṣayu_ānām
Dat.vṛṣayu_āyaivṛṣayu_ābhyāmvṛṣayu_ābhyaḥ
Instr.vṛṣayu_ayāvṛṣayu_ābhyāmvṛṣayu_ābhiḥ
Acc.vṛṣayu_āmvṛṣayu_evṛṣayu_āḥ
Abl.vṛṣayu_āyāḥvṛṣayu_ābhyāmvṛṣayu_ābhyaḥ
Loc.vṛṣayu_āyāmvṛṣayu_ayoḥvṛṣayu_āsu
Voc.vṛṣayu_evṛṣayu_evṛṣayu_āḥ


n.sg.du.pl.
Nom.vṛṣayuvṛṣayuṇīvṛṣayūṇi
Gen.vṛṣayuṇaḥvṛṣayuṇoḥvṛṣayūṇām
Dat.vṛṣayuṇevṛṣayubhyāmvṛṣayubhyaḥ
Instr.vṛṣayuṇāvṛṣayubhyāmvṛṣayubhiḥ
Acc.vṛṣayuvṛṣayuṇīvṛṣayūṇi
Abl.vṛṣayuṇaḥvṛṣayubhyāmvṛṣayubhyaḥ
Loc.vṛṣayuṇivṛṣayuṇoḥvṛṣayuṣu
Voc.vṛṣayuvṛṣayuṇīvṛṣayūṇi





Monier-Williams Sanskrit-English Dictionary

---

 वृषयु [ vṛṣayu ] [ vṛṣayú ] m. f. n. ruttish , in heat , excitable , high-spirited (as a horse) Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,