Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वरिवोद

वरिवोद /varivoda/ (/varivas + da/)
1) дающий место
2) освобождающий
3) осчастливливающий

Adj., m./n./f.

m.sg.du.pl.
Nom.varivodaḥvarivodauvarivodāḥ
Gen.varivodasyavarivodayoḥvarivodānām
Dat.varivodāyavarivodābhyāmvarivodebhyaḥ
Instr.varivodenavarivodābhyāmvarivodaiḥ
Acc.varivodamvarivodauvarivodān
Abl.varivodātvarivodābhyāmvarivodebhyaḥ
Loc.varivodevarivodayoḥvarivodeṣu
Voc.varivodavarivodauvarivodāḥ


f.sg.du.pl.
Nom.varivodāvarivodevarivodāḥ
Gen.varivodāyāḥvarivodayoḥvarivodānām
Dat.varivodāyaivarivodābhyāmvarivodābhyaḥ
Instr.varivodayāvarivodābhyāmvarivodābhiḥ
Acc.varivodāmvarivodevarivodāḥ
Abl.varivodāyāḥvarivodābhyāmvarivodābhyaḥ
Loc.varivodāyāmvarivodayoḥvarivodāsu
Voc.varivodevarivodevarivodāḥ


n.sg.du.pl.
Nom.varivodamvarivodevarivodāni
Gen.varivodasyavarivodayoḥvarivodānām
Dat.varivodāyavarivodābhyāmvarivodebhyaḥ
Instr.varivodenavarivodābhyāmvarivodaiḥ
Acc.varivodamvarivodevarivodāni
Abl.varivodātvarivodābhyāmvarivodebhyaḥ
Loc.varivodevarivodayoḥvarivodeṣu
Voc.varivodavarivodevarivodāni





Monier-Williams Sanskrit-English Dictionary

---

  वरिवोद [ varivoda ] [ varivo- ]and ( Lit. VS.) m. f. n. granting space or freedom or relief or repose or comfort.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,