Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ताद्रूप्य

ताद्रूप्य /tādrūpya/ n.
1) сходство, подобие
2) верность, истинность

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.tādrūpyamtādrūpyetādrūpyāṇi
Gen.tādrūpyasyatādrūpyayoḥtādrūpyāṇām
Dat.tādrūpyāyatādrūpyābhyāmtādrūpyebhyaḥ
Instr.tādrūpyeṇatādrūpyābhyāmtādrūpyaiḥ
Acc.tādrūpyamtādrūpyetādrūpyāṇi
Abl.tādrūpyāttādrūpyābhyāmtādrūpyebhyaḥ
Loc.tādrūpyetādrūpyayoḥtādrūpyeṣu
Voc.tādrūpyatādrūpyetādrūpyāṇi



Monier-Williams Sanskrit-English Dictionary

---

 ताद्रूप्य [ tādrūpya ] [ tādrūpya ] n. sameness of ( [ rūpa ] ) form , identity Lit. Pāṇ. 6-1 , 85 Vārtt. 26 ( [ a- ] neg.) Lit. Vām. ii , 2 , 17

  truth Lit. Kaṇ. Sch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,