Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सजन

सजन /sajana/ населённый, обитаемый;
Loc. [drone1]सजने[/drone1] среди людей

Adj., m./n./f.

m.sg.du.pl.
Nom.sajanaḥsajanausajanāḥ
Gen.sajanasyasajanayoḥsajanānām
Dat.sajanāyasajanābhyāmsajanebhyaḥ
Instr.sajanenasajanābhyāmsajanaiḥ
Acc.sajanamsajanausajanān
Abl.sajanātsajanābhyāmsajanebhyaḥ
Loc.sajanesajanayoḥsajaneṣu
Voc.sajanasajanausajanāḥ


f.sg.du.pl.
Nom.sajanāsajanesajanāḥ
Gen.sajanāyāḥsajanayoḥsajanānām
Dat.sajanāyaisajanābhyāmsajanābhyaḥ
Instr.sajanayāsajanābhyāmsajanābhiḥ
Acc.sajanāmsajanesajanāḥ
Abl.sajanāyāḥsajanābhyāmsajanābhyaḥ
Loc.sajanāyāmsajanayoḥsajanāsu
Voc.sajanesajanesajanāḥ


n.sg.du.pl.
Nom.sajanamsajanesajanāni
Gen.sajanasyasajanayoḥsajanānām
Dat.sajanāyasajanābhyāmsajanebhyaḥ
Instr.sajanenasajanābhyāmsajanaiḥ
Acc.sajanamsajanesajanāni
Abl.sajanātsajanābhyāmsajanebhyaḥ
Loc.sajanesajanayoḥsajaneṣu
Voc.sajanasajanesajanāni





Monier-Williams Sanskrit-English Dictionary
---

  सजन [ sajana ] [ sa-janá ] m. f. n. together with men or people Lit. Rājat.

   having men , frequented or inhabited by men ( [ °ne ] ind. among men , in public) Lit. ŚBr. Lit. MBh.

   [ sajana ] m. a man of the same family , kinsman Lit. MW.

   [ sajane ] ind. , see [ sajana ] , among men , in public


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,