Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वभूमि

स्वभूमि /sva-bhūmi/ f. родная земля; родина

sg.du.pl.
Nom.svabhūmiḥsvabhūmīsvabhūmayaḥ
Gen.svabhūmyāḥ, svabhūmeḥsvabhūmyoḥsvabhūmīnām
Dat.svabhūmyai, svabhūmayesvabhūmibhyāmsvabhūmibhyaḥ
Instr.svabhūmyāsvabhūmibhyāmsvabhūmibhiḥ
Acc.svabhūmimsvabhūmīsvabhūmīḥ
Abl.svabhūmyāḥ, svabhūmeḥsvabhūmibhyāmsvabhūmibhyaḥ
Loc.svabhūmyām, svabhūmausvabhūmyoḥsvabhūmiṣu
Voc.svabhūmesvabhūmīsvabhūmayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  स्वभूमि [ svabhūmi ] [ svá-bhūmi ] f. = [ -bhū ] f. Lit. Hit.

   one's own land , own estate Lit. W.

   one's own or proper place Lit. VarBṛS.

   [ svabhūmi ] m. N. of a son of Ugra-sena Lit. VP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,