Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

द्वैध

द्वैध /dvaidha/
1.
1) разделённый
2) двойной, удвоенный
2. n.
1) расщепление; разделение
2) двойственность
3) различие, отличие
4) разлад, раздор

Adj., m./n./f.

m.sg.du.pl.
Nom.dvaidhaḥdvaidhaudvaidhāḥ
Gen.dvaidhasyadvaidhayoḥdvaidhānām
Dat.dvaidhāyadvaidhābhyāmdvaidhebhyaḥ
Instr.dvaidhenadvaidhābhyāmdvaidhaiḥ
Acc.dvaidhamdvaidhaudvaidhān
Abl.dvaidhātdvaidhābhyāmdvaidhebhyaḥ
Loc.dvaidhedvaidhayoḥdvaidheṣu
Voc.dvaidhadvaidhaudvaidhāḥ


f.sg.du.pl.
Nom.dvaidhīdvaidhyaudvaidhyaḥ
Gen.dvaidhyāḥdvaidhyoḥdvaidhīnām
Dat.dvaidhyaidvaidhībhyāmdvaidhībhyaḥ
Instr.dvaidhyādvaidhībhyāmdvaidhībhiḥ
Acc.dvaidhīmdvaidhyaudvaidhīḥ
Abl.dvaidhyāḥdvaidhībhyāmdvaidhībhyaḥ
Loc.dvaidhyāmdvaidhyoḥdvaidhīṣu
Voc.dvaidhidvaidhyaudvaidhyaḥ


n.sg.du.pl.
Nom.dvaidhamdvaidhedvaidhāni
Gen.dvaidhasyadvaidhayoḥdvaidhānām
Dat.dvaidhāyadvaidhābhyāmdvaidhebhyaḥ
Instr.dvaidhenadvaidhābhyāmdvaidhaiḥ
Acc.dvaidhamdvaidhedvaidhāni
Abl.dvaidhātdvaidhābhyāmdvaidhebhyaḥ
Loc.dvaidhedvaidhayoḥdvaidheṣu
Voc.dvaidhadvaidhedvaidhāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.dvaidhamdvaidhedvaidhāni
Gen.dvaidhasyadvaidhayoḥdvaidhānām
Dat.dvaidhāyadvaidhābhyāmdvaidhebhyaḥ
Instr.dvaidhenadvaidhābhyāmdvaidhaiḥ
Acc.dvaidhamdvaidhedvaidhāni
Abl.dvaidhātdvaidhābhyāmdvaidhebhyaḥ
Loc.dvaidhedvaidhayoḥdvaidheṣu
Voc.dvaidhadvaidhedvaidhāni



Monier-Williams Sanskrit-English Dictionary
---

 द्वैध [ dvaidha ] [ dvaidha ] m. f. n. ( fr. [ dvi-dhā́ ] ) twofold , double Lit. Pāṇ. 5-3 , 45 Vārtt. 1 Lit. Pat. ( cf. [ a- ] )

  [ dvaidha ] n. a twofold form or state , duality , duplicity , division , separation into two parts , contest , dispute , doubt , uncertainty Lit. Lāṭy. Lit. Mn. Lit. MBh.

  double resource , secondary array or reserve Lit. Mn. vii , 161 , 167

  [ dvaidham ] ind. ( Lit. Pāṇ. 5-3 , 45) into two portions , in two parts or ways , doubly Lit. AitBr. Lit. KātyŚr. Lit. Hariv.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,