Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अजर

अजर /ajara/
1. вечно молодой, нестареющий; неувядающий
2. m. pl. языки пламени

Adj., m./n./f.

m.sg.du.pl.
Nom.ajaraḥajarauajarāḥ
Gen.ajarasyaajarayoḥajarāṇām
Dat.ajarāyaajarābhyāmajarebhyaḥ
Instr.ajareṇaajarābhyāmajaraiḥ
Acc.ajaramajarauajarān
Abl.ajarātajarābhyāmajarebhyaḥ
Loc.ajareajarayoḥajareṣu
Voc.ajaraajarauajarāḥ


f.sg.du.pl.
Nom.ajarāajareajarāḥ
Gen.ajarāyāḥajarayoḥajarāṇām
Dat.ajarāyaiajarābhyāmajarābhyaḥ
Instr.ajarayāajarābhyāmajarābhiḥ
Acc.ajarāmajareajarāḥ
Abl.ajarāyāḥajarābhyāmajarābhyaḥ
Loc.ajarāyāmajarayoḥajarāsu
Voc.ajareajareajarāḥ


n.sg.du.pl.
Nom.ajaramajareajarāṇi
Gen.ajarasyaajarayoḥajarāṇām
Dat.ajarāyaajarābhyāmajarebhyaḥ
Instr.ajareṇaajarābhyāmajaraiḥ
Acc.ajaramajareajarāṇi
Abl.ajarātajarābhyāmajarebhyaḥ
Loc.ajareajarayoḥajareṣu
Voc.ajaraajareajarāṇi





Monier-Williams Sanskrit-English Dictionary

अजर [ ajara ] [ a-jára ] m. f. n. (√ [ jṝ ] ) , not subject to old age , undecaying , ever young

[ ajarā f. the plants Aloe Perfoliata and Jīrṇapañjhi

the river Sarasvatī.








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,