Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सशङ्क

सशङ्क /saśaṅka/
1) боязливый
2) озабоченный

Adj., m./n./f.

m.sg.du.pl.
Nom.saśaṅkaḥsaśaṅkausaśaṅkāḥ
Gen.saśaṅkasyasaśaṅkayoḥsaśaṅkānām
Dat.saśaṅkāyasaśaṅkābhyāmsaśaṅkebhyaḥ
Instr.saśaṅkenasaśaṅkābhyāmsaśaṅkaiḥ
Acc.saśaṅkamsaśaṅkausaśaṅkān
Abl.saśaṅkātsaśaṅkābhyāmsaśaṅkebhyaḥ
Loc.saśaṅkesaśaṅkayoḥsaśaṅkeṣu
Voc.saśaṅkasaśaṅkausaśaṅkāḥ


f.sg.du.pl.
Nom.saśaṅkāsaśaṅkesaśaṅkāḥ
Gen.saśaṅkāyāḥsaśaṅkayoḥsaśaṅkānām
Dat.saśaṅkāyaisaśaṅkābhyāmsaśaṅkābhyaḥ
Instr.saśaṅkayāsaśaṅkābhyāmsaśaṅkābhiḥ
Acc.saśaṅkāmsaśaṅkesaśaṅkāḥ
Abl.saśaṅkāyāḥsaśaṅkābhyāmsaśaṅkābhyaḥ
Loc.saśaṅkāyāmsaśaṅkayoḥsaśaṅkāsu
Voc.saśaṅkesaśaṅkesaśaṅkāḥ


n.sg.du.pl.
Nom.saśaṅkamsaśaṅkesaśaṅkāni
Gen.saśaṅkasyasaśaṅkayoḥsaśaṅkānām
Dat.saśaṅkāyasaśaṅkābhyāmsaśaṅkebhyaḥ
Instr.saśaṅkenasaśaṅkābhyāmsaśaṅkaiḥ
Acc.saśaṅkamsaśaṅkesaśaṅkāni
Abl.saśaṅkātsaśaṅkābhyāmsaśaṅkebhyaḥ
Loc.saśaṅkesaśaṅkayoḥsaśaṅkeṣu
Voc.saśaṅkasaśaṅkesaśaṅkāni





Monier-Williams Sanskrit-English Dictionary

  सशङ्क [ saśaṅka ] [ sa-śaṅka ] m. f. n. fearful , doubtful , timid , shy ( [ am ] ind. ) Lit. MBh. Lit. Kāv.

   suspicious Lit. Kathās.

   [ saśaṅkam ] ind. , see [ saśaṅka ]







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,