Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निश्चेष्ट

निश्चेष्ट /niśceṣṭa/
1) неподвижный
2) спокойный

Adj., m./n./f.

m.sg.du.pl.
Nom.niśceṣṭaḥniśceṣṭauniśceṣṭāḥ
Gen.niśceṣṭasyaniśceṣṭayoḥniśceṣṭānām
Dat.niśceṣṭāyaniśceṣṭābhyāmniśceṣṭebhyaḥ
Instr.niśceṣṭenaniśceṣṭābhyāmniśceṣṭaiḥ
Acc.niśceṣṭamniśceṣṭauniśceṣṭān
Abl.niśceṣṭātniśceṣṭābhyāmniśceṣṭebhyaḥ
Loc.niśceṣṭeniśceṣṭayoḥniśceṣṭeṣu
Voc.niśceṣṭaniśceṣṭauniśceṣṭāḥ


f.sg.du.pl.
Nom.niśceṣṭāniśceṣṭeniśceṣṭāḥ
Gen.niśceṣṭāyāḥniśceṣṭayoḥniśceṣṭānām
Dat.niśceṣṭāyainiśceṣṭābhyāmniśceṣṭābhyaḥ
Instr.niśceṣṭayāniśceṣṭābhyāmniśceṣṭābhiḥ
Acc.niśceṣṭāmniśceṣṭeniśceṣṭāḥ
Abl.niśceṣṭāyāḥniśceṣṭābhyāmniśceṣṭābhyaḥ
Loc.niśceṣṭāyāmniśceṣṭayoḥniśceṣṭāsu
Voc.niśceṣṭeniśceṣṭeniśceṣṭāḥ


n.sg.du.pl.
Nom.niśceṣṭamniśceṣṭeniśceṣṭāni
Gen.niśceṣṭasyaniśceṣṭayoḥniśceṣṭānām
Dat.niśceṣṭāyaniśceṣṭābhyāmniśceṣṭebhyaḥ
Instr.niśceṣṭenaniśceṣṭābhyāmniśceṣṭaiḥ
Acc.niśceṣṭamniśceṣṭeniśceṣṭāni
Abl.niśceṣṭātniśceṣṭābhyāmniśceṣṭebhyaḥ
Loc.niśceṣṭeniśceṣṭayoḥniśceṣṭeṣu
Voc.niśceṣṭaniśceṣṭeniśceṣṭāni





Monier-Williams Sanskrit-English Dictionary

---

  निश्चेष्ट [ niśceṣṭa ] [ niś-ceṣṭa ] m. f. n. incapable of motion , motionless , powerless , helpless Lit. MBh. Lit. Kāv. Lit. Suśr.

   [ niśceṣṭam ] ind. without motion Lit. MBh.

   [ niśceṣṭā ] f. motionless

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,