Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अवम

अवम /avama/
1) самый нижний
2) ближайший
3) последний
4) самый молодой

Adj., m./n./f.

m.sg.du.pl.
Nom.avamaḥavamauavamāḥ
Gen.avamasyaavamayoḥavamānām
Dat.avamāyaavamābhyāmavamebhyaḥ
Instr.avamenaavamābhyāmavamaiḥ
Acc.avamamavamauavamān
Abl.avamātavamābhyāmavamebhyaḥ
Loc.avameavamayoḥavameṣu
Voc.avamaavamauavamāḥ


f.sg.du.pl.
Nom.avamāavameavamāḥ
Gen.avamāyāḥavamayoḥavamānām
Dat.avamāyaiavamābhyāmavamābhyaḥ
Instr.avamayāavamābhyāmavamābhiḥ
Acc.avamāmavameavamāḥ
Abl.avamāyāḥavamābhyāmavamābhyaḥ
Loc.avamāyāmavamayoḥavamāsu
Voc.avameavameavamāḥ


n.sg.du.pl.
Nom.avamamavameavamāni
Gen.avamasyaavamayoḥavamānām
Dat.avamāyaavamābhyāmavamebhyaḥ
Instr.avamenaavamābhyāmavamaiḥ
Acc.avamamavameavamāni
Abl.avamātavamābhyāmavamebhyaḥ
Loc.avameavamayoḥavameṣu
Voc.avamaavameavamāni





Monier-Williams Sanskrit-English Dictionary

अवम [ avama ] [ avamá m. f. n. undermost , inferior , lowest base Lit. RV.

next , intimate Lit. RV.

last , youngest Lit. RV. vi , 21 , 5 , (ifc. with numeralsless by Lit. RPrāt.

[ avama n. ( scil. [ dina ] ) or ( [ āni ] ) pl. the difference (expressed in days of twenty-four hours) existing between the lunar months and the corresponding solar ones Lit. VarBṛS.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,