Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अविशङ्का

अविशङ्का /aviśaṅkā/ f.
1) решительность
2) бесстрашие

sg.du.pl.
Nom.aviśaṅkāaviśaṅkeaviśaṅkāḥ
Gen.aviśaṅkāyāḥaviśaṅkayoḥaviśaṅkānām
Dat.aviśaṅkāyaiaviśaṅkābhyāmaviśaṅkābhyaḥ
Instr.aviśaṅkayāaviśaṅkābhyāmaviśaṅkābhiḥ
Acc.aviśaṅkāmaviśaṅkeaviśaṅkāḥ
Abl.aviśaṅkāyāḥaviśaṅkābhyāmaviśaṅkābhyaḥ
Loc.aviśaṅkāyāmaviśaṅkayoḥaviśaṅkāsu
Voc.aviśaṅkeaviśaṅkeaviśaṅkāḥ



Monier-Williams Sanskrit-English Dictionary
[ aviśaṅkā f. " no hesitation " , ( [ ayā ] ) instr. ind. undoubtingly without hesitation Lit. MBh. Lit. Hariv.





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,