Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शिक्षु

शिक्षु /śikṣu/
1) желающий учиться
2) готовый помочь; щедрый

Adj., m./n./f.

m.sg.du.pl.
Nom.śikṣuḥśikṣūśikṣavaḥ
Gen.śikṣoḥśikṣvoḥśikṣūṇām
Dat.śikṣaveśikṣubhyāmśikṣubhyaḥ
Instr.śikṣuṇāśikṣubhyāmśikṣubhiḥ
Acc.śikṣumśikṣūśikṣūn
Abl.śikṣoḥśikṣubhyāmśikṣubhyaḥ
Loc.śikṣauśikṣvoḥśikṣuṣu
Voc.śikṣośikṣūśikṣavaḥ


f.sg.du.pl.
Nom.śikṣu_āśikṣu_eśikṣu_āḥ
Gen.śikṣu_āyāḥśikṣu_ayoḥśikṣu_ānām
Dat.śikṣu_āyaiśikṣu_ābhyāmśikṣu_ābhyaḥ
Instr.śikṣu_ayāśikṣu_ābhyāmśikṣu_ābhiḥ
Acc.śikṣu_āmśikṣu_eśikṣu_āḥ
Abl.śikṣu_āyāḥśikṣu_ābhyāmśikṣu_ābhyaḥ
Loc.śikṣu_āyāmśikṣu_ayoḥśikṣu_āsu
Voc.śikṣu_eśikṣu_eśikṣu_āḥ


n.sg.du.pl.
Nom.śikṣuśikṣuṇīśikṣūṇi
Gen.śikṣuṇaḥśikṣuṇoḥśikṣūṇām
Dat.śikṣuṇeśikṣubhyāmśikṣubhyaḥ
Instr.śikṣuṇāśikṣubhyāmśikṣubhiḥ
Acc.śikṣuśikṣuṇīśikṣūṇi
Abl.śikṣuṇaḥśikṣubhyāmśikṣubhyaḥ
Loc.śikṣuṇiśikṣuṇoḥśikṣuṣu
Voc.śikṣuśikṣuṇīśikṣūṇi





Monier-Williams Sanskrit-English Dictionary

---

 शिक्षु [ śikṣu ] [ śikṣú ] m. f. n. helpful , liberal Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,