Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निःसङ्ग

निःसङ्ग /niḥsaṅga/
1.
1) беспрепятственный
2) свободно движущийся, несвязанный
3) безразличный к (Loc. )
4) бескорыстный
2. m. безразличие

Adj., m./n./f.

m.sg.du.pl.
Nom.niḥsaṅgaḥniḥsaṅgauniḥsaṅgāḥ
Gen.niḥsaṅgasyaniḥsaṅgayoḥniḥsaṅgānām
Dat.niḥsaṅgāyaniḥsaṅgābhyāmniḥsaṅgebhyaḥ
Instr.niḥsaṅgenaniḥsaṅgābhyāmniḥsaṅgaiḥ
Acc.niḥsaṅgamniḥsaṅgauniḥsaṅgān
Abl.niḥsaṅgātniḥsaṅgābhyāmniḥsaṅgebhyaḥ
Loc.niḥsaṅgeniḥsaṅgayoḥniḥsaṅgeṣu
Voc.niḥsaṅganiḥsaṅgauniḥsaṅgāḥ


f.sg.du.pl.
Nom.niḥsaṅgāniḥsaṅgeniḥsaṅgāḥ
Gen.niḥsaṅgāyāḥniḥsaṅgayoḥniḥsaṅgānām
Dat.niḥsaṅgāyainiḥsaṅgābhyāmniḥsaṅgābhyaḥ
Instr.niḥsaṅgayāniḥsaṅgābhyāmniḥsaṅgābhiḥ
Acc.niḥsaṅgāmniḥsaṅgeniḥsaṅgāḥ
Abl.niḥsaṅgāyāḥniḥsaṅgābhyāmniḥsaṅgābhyaḥ
Loc.niḥsaṅgāyāmniḥsaṅgayoḥniḥsaṅgāsu
Voc.niḥsaṅgeniḥsaṅgeniḥsaṅgāḥ


n.sg.du.pl.
Nom.niḥsaṅgamniḥsaṅgeniḥsaṅgāni
Gen.niḥsaṅgasyaniḥsaṅgayoḥniḥsaṅgānām
Dat.niḥsaṅgāyaniḥsaṅgābhyāmniḥsaṅgebhyaḥ
Instr.niḥsaṅgenaniḥsaṅgābhyāmniḥsaṅgaiḥ
Acc.niḥsaṅgamniḥsaṅgeniḥsaṅgāni
Abl.niḥsaṅgātniḥsaṅgābhyāmniḥsaṅgebhyaḥ
Loc.niḥsaṅgeniḥsaṅgayoḥniḥsaṅgeṣu
Voc.niḥsaṅganiḥsaṅgeniḥsaṅgāni




существительное, м.р.

sg.du.pl.
Nom.niḥsaṅgaḥniḥsaṅgauniḥsaṅgāḥ
Gen.niḥsaṅgasyaniḥsaṅgayoḥniḥsaṅgānām
Dat.niḥsaṅgāyaniḥsaṅgābhyāmniḥsaṅgebhyaḥ
Instr.niḥsaṅgenaniḥsaṅgābhyāmniḥsaṅgaiḥ
Acc.niḥsaṅgamniḥsaṅgauniḥsaṅgān
Abl.niḥsaṅgātniḥsaṅgābhyāmniḥsaṅgebhyaḥ
Loc.niḥsaṅgeniḥsaṅgayoḥniḥsaṅgeṣu
Voc.niḥsaṅganiḥsaṅgauniḥsaṅgāḥ



Monier-Williams Sanskrit-English Dictionary

  निःसङ्ग [ niḥsaṅga ] [ niḥ-saṅga ] m. absence of attachment , entire concentration Lit. BhP.

   [ niḥsaṅga m. f. n. unobstructed , moving freely Lit. MBh.

   unconnected , separated , detached Lit. Kap.

   not attached or devoted , indifferent to (loc.) Lit. Prab. Lit. Vedânt.

   free from worldly attachment , unselfish , disinterested Lit. MBh. Lit. Hariv.

   [ niḥsaṅgam ] ind. without interest , without reflection , at random Lit. R. ii , 21 , 12 ( for [ śaṅkam ] ?) Lit. BhP. iv , 8 , 31

   [ niḥsaṅgena ] ind. without interest , without reflection , at random Lit. R. ii , 21 , 12 ( for [ śaṅkam ] ?) Lit. BhP. iv , 8 , 31

   m. N. of a man Lit. Cat.






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,