Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रदीपन

प्रदीपन /pradīpana/
1. воспламеняющий (прям, перен.)
2. n. воспламенение (прям. перен.)

Adj., m./n./f.

m.sg.du.pl.
Nom.pradīpanaḥpradīpanaupradīpanāḥ
Gen.pradīpanasyapradīpanayoḥpradīpanānām
Dat.pradīpanāyapradīpanābhyāmpradīpanebhyaḥ
Instr.pradīpanenapradīpanābhyāmpradīpanaiḥ
Acc.pradīpanampradīpanaupradīpanān
Abl.pradīpanātpradīpanābhyāmpradīpanebhyaḥ
Loc.pradīpanepradīpanayoḥpradīpaneṣu
Voc.pradīpanapradīpanaupradīpanāḥ


f.sg.du.pl.
Nom.pradīpanāpradīpanepradīpanāḥ
Gen.pradīpanāyāḥpradīpanayoḥpradīpanānām
Dat.pradīpanāyaipradīpanābhyāmpradīpanābhyaḥ
Instr.pradīpanayāpradīpanābhyāmpradīpanābhiḥ
Acc.pradīpanāmpradīpanepradīpanāḥ
Abl.pradīpanāyāḥpradīpanābhyāmpradīpanābhyaḥ
Loc.pradīpanāyāmpradīpanayoḥpradīpanāsu
Voc.pradīpanepradīpanepradīpanāḥ


n.sg.du.pl.
Nom.pradīpanampradīpanepradīpanāni
Gen.pradīpanasyapradīpanayoḥpradīpanānām
Dat.pradīpanāyapradīpanābhyāmpradīpanebhyaḥ
Instr.pradīpanenapradīpanābhyāmpradīpanaiḥ
Acc.pradīpanampradīpanepradīpanāni
Abl.pradīpanātpradīpanābhyāmpradīpanebhyaḥ
Loc.pradīpanepradīpanayoḥpradīpaneṣu
Voc.pradīpanapradīpanepradīpanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.pradīpanampradīpanepradīpanāni
Gen.pradīpanasyapradīpanayoḥpradīpanānām
Dat.pradīpanāyapradīpanābhyāmpradīpanebhyaḥ
Instr.pradīpanenapradīpanābhyāmpradīpanaiḥ
Acc.pradīpanampradīpanepradīpanāni
Abl.pradīpanātpradīpanābhyāmpradīpanebhyaḥ
Loc.pradīpanepradīpanayoḥpradīpaneṣu
Voc.pradīpanapradīpanepradīpanāni



Monier-Williams Sanskrit-English Dictionary

---

  प्रदीपन [ pradīpana ] [ pra-dīpana ] m. f. n. inflaming , exciting Lit. Suśr.

   [ pradīpana ] m. a sort of poison Lit. L.

   n. the act of kindling or inflaming Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,