Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विनश्वरता

विनश्वरता /vinaśvaratā/ f. непостоянность, изменчивость

sg.du.pl.
Nom.vinaśvaratāvinaśvaratevinaśvaratāḥ
Gen.vinaśvaratāyāḥvinaśvaratayoḥvinaśvaratānām
Dat.vinaśvaratāyaivinaśvaratābhyāmvinaśvaratābhyaḥ
Instr.vinaśvaratayāvinaśvaratābhyāmvinaśvaratābhiḥ
Acc.vinaśvaratāmvinaśvaratevinaśvaratāḥ
Abl.vinaśvaratāyāḥvinaśvaratābhyāmvinaśvaratābhyaḥ
Loc.vinaśvaratāyāmvinaśvaratayoḥvinaśvaratāsu
Voc.vinaśvaratevinaśvaratevinaśvaratāḥ



Monier-Williams Sanskrit-English Dictionary

---

   विनश्वरता [ vinaśvaratā ] [ vi-naśvara--tā ] f. perishableness , transitoriness Lit. Sarvad.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,