Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पृथक्कार्य

पृथक्कार्य /pṛthak-kārya/ n. отдельное занятие, дело

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.pṛthakkāryampṛthakkāryepṛthakkāryāṇi
Gen.pṛthakkāryasyapṛthakkāryayoḥpṛthakkāryāṇām
Dat.pṛthakkāryāyapṛthakkāryābhyāmpṛthakkāryebhyaḥ
Instr.pṛthakkāryeṇapṛthakkāryābhyāmpṛthakkāryaiḥ
Acc.pṛthakkāryampṛthakkāryepṛthakkāryāṇi
Abl.pṛthakkāryātpṛthakkāryābhyāmpṛthakkāryebhyaḥ
Loc.pṛthakkāryepṛthakkāryayoḥpṛthakkāryeṣu
Voc.pṛthakkāryapṛthakkāryepṛthakkāryāṇi



Monier-Williams Sanskrit-English Dictionary

---

  पृथक्कार्य [ pṛthakkārya ] [ pṛ́thak-kārya ] n. a separate or private affair Lit. Mn. vii , 120.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,