Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वैबुध

वैबुध /vaibudha/ божественный

Adj., m./n./f.

m.sg.du.pl.
Nom.vaibudhaḥvaibudhauvaibudhāḥ
Gen.vaibudhasyavaibudhayoḥvaibudhānām
Dat.vaibudhāyavaibudhābhyāmvaibudhebhyaḥ
Instr.vaibudhenavaibudhābhyāmvaibudhaiḥ
Acc.vaibudhamvaibudhauvaibudhān
Abl.vaibudhātvaibudhābhyāmvaibudhebhyaḥ
Loc.vaibudhevaibudhayoḥvaibudheṣu
Voc.vaibudhavaibudhauvaibudhāḥ


f.sg.du.pl.
Nom.vaibudhīvaibudhyauvaibudhyaḥ
Gen.vaibudhyāḥvaibudhyoḥvaibudhīnām
Dat.vaibudhyaivaibudhībhyāmvaibudhībhyaḥ
Instr.vaibudhyāvaibudhībhyāmvaibudhībhiḥ
Acc.vaibudhīmvaibudhyauvaibudhīḥ
Abl.vaibudhyāḥvaibudhībhyāmvaibudhībhyaḥ
Loc.vaibudhyāmvaibudhyoḥvaibudhīṣu
Voc.vaibudhivaibudhyauvaibudhyaḥ


n.sg.du.pl.
Nom.vaibudhamvaibudhevaibudhāni
Gen.vaibudhasyavaibudhayoḥvaibudhānām
Dat.vaibudhāyavaibudhābhyāmvaibudhebhyaḥ
Instr.vaibudhenavaibudhābhyāmvaibudhaiḥ
Acc.vaibudhamvaibudhevaibudhāni
Abl.vaibudhātvaibudhābhyāmvaibudhebhyaḥ
Loc.vaibudhevaibudhayoḥvaibudheṣu
Voc.vaibudhavaibudhevaibudhāni





Monier-Williams Sanskrit-English Dictionary

---

वैबुध [ vaibudha ] [ vaibudha ] m. f. n. ( fr. [ vi-budha ] ) belonging or peculiar to the gods , divine Lit. Śiś. Lit. Kathās. Lit. Alaṃkārat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,