Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभक्त

अभक्त /abhakta/
1) нерозданный
2) ненаделённый
3) нерасположенный к кому-л., чему-л.

Adj., m./n./f.

m.sg.du.pl.
Nom.abhaktaḥabhaktauabhaktāḥ
Gen.abhaktasyaabhaktayoḥabhaktānām
Dat.abhaktāyaabhaktābhyāmabhaktebhyaḥ
Instr.abhaktenaabhaktābhyāmabhaktaiḥ
Acc.abhaktamabhaktauabhaktān
Abl.abhaktātabhaktābhyāmabhaktebhyaḥ
Loc.abhakteabhaktayoḥabhakteṣu
Voc.abhaktaabhaktauabhaktāḥ


f.sg.du.pl.
Nom.abhaktāabhakteabhaktāḥ
Gen.abhaktāyāḥabhaktayoḥabhaktānām
Dat.abhaktāyaiabhaktābhyāmabhaktābhyaḥ
Instr.abhaktayāabhaktābhyāmabhaktābhiḥ
Acc.abhaktāmabhakteabhaktāḥ
Abl.abhaktāyāḥabhaktābhyāmabhaktābhyaḥ
Loc.abhaktāyāmabhaktayoḥabhaktāsu
Voc.abhakteabhakteabhaktāḥ


n.sg.du.pl.
Nom.abhaktamabhakteabhaktāni
Gen.abhaktasyaabhaktayoḥabhaktānām
Dat.abhaktāyaabhaktābhyāmabhaktebhyaḥ
Instr.abhaktenaabhaktābhyāmabhaktaiḥ
Acc.abhaktamabhakteabhaktāni
Abl.abhaktātabhaktābhyāmabhaktebhyaḥ
Loc.abhakteabhaktayoḥabhakteṣu
Voc.abhaktaabhakteabhaktāni





Monier-Williams Sanskrit-English Dictionary

अभक्त [ abhakta ] [ á-bhakta ] m. f. n. not received as a share Lit. RV. i , 129 , 5 and iii , 30 , 7

not attached to , detached , unconnected with

not eaten.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,