Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुरूप

सुरूप /su-rūpa/ bah.
1) статный
2) красивый

Adj., m./n./f.

m.sg.du.pl.
Nom.surūpaḥsurūpausurūpāḥ
Gen.surūpasyasurūpayoḥsurūpāṇām
Dat.surūpāyasurūpābhyāmsurūpebhyaḥ
Instr.surūpeṇasurūpābhyāmsurūpaiḥ
Acc.surūpamsurūpausurūpān
Abl.surūpātsurūpābhyāmsurūpebhyaḥ
Loc.surūpesurūpayoḥsurūpeṣu
Voc.surūpasurūpausurūpāḥ


f.sg.du.pl.
Nom.surūpāsurūpesurūpāḥ
Gen.surūpāyāḥsurūpayoḥsurūpāṇām
Dat.surūpāyaisurūpābhyāmsurūpābhyaḥ
Instr.surūpayāsurūpābhyāmsurūpābhiḥ
Acc.surūpāmsurūpesurūpāḥ
Abl.surūpāyāḥsurūpābhyāmsurūpābhyaḥ
Loc.surūpāyāmsurūpayoḥsurūpāsu
Voc.surūpesurūpesurūpāḥ


n.sg.du.pl.
Nom.surūpamsurūpesurūpāṇi
Gen.surūpasyasurūpayoḥsurūpāṇām
Dat.surūpāyasurūpābhyāmsurūpebhyaḥ
Instr.surūpeṇasurūpābhyāmsurūpaiḥ
Acc.surūpamsurūpesurūpāṇi
Abl.surūpātsurūpābhyāmsurūpebhyaḥ
Loc.surūpesurūpayoḥsurūpeṣu
Voc.surūpasurūpesurūpāṇi





Monier-Williams Sanskrit-English Dictionary

---

  सुरूप [ surūpa ] [ su-rūpá ] m. f. n. well-formed , handsome , beautiful Lit. RV.

   wise , learned Lit. L.

   [ surūpa ] m. N. of Śiva Lit. MBh.

   of an Asura Lit. Hariv.

   (pl.) a class of deities under Manu Tāmasa Lit. Pur.

   [ surūpā ] f. N. of various plants (Glycine Debilis ; Jasminum Sambac ) Lit. L.

   [ surūpa ] m. of an Apsaras Lit. Hariv.

   of the daughter of a serpent-demon Lit. Kathās.

   of a mythical cow Lit. MBh.

   n. the mulberry tree Lit. L.

   N. of two Sāmans Lit. ĀrshBr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,