Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अष्टपाद

अष्टपाद /aṣṭa-pāda/ bah. восьминогий

Adj., m./n./f.

m.sg.du.pl.
Nom.aṣṭapādaḥaṣṭapādauaṣṭapādāḥ
Gen.aṣṭapādasyaaṣṭapādayoḥaṣṭapādānām
Dat.aṣṭapādāyaaṣṭapādābhyāmaṣṭapādebhyaḥ
Instr.aṣṭapādenaaṣṭapādābhyāmaṣṭapādaiḥ
Acc.aṣṭapādamaṣṭapādauaṣṭapādān
Abl.aṣṭapādātaṣṭapādābhyāmaṣṭapādebhyaḥ
Loc.aṣṭapādeaṣṭapādayoḥaṣṭapādeṣu
Voc.aṣṭapādaaṣṭapādauaṣṭapādāḥ


f.sg.du.pl.
Nom.aṣṭapādāaṣṭapādeaṣṭapādāḥ
Gen.aṣṭapādāyāḥaṣṭapādayoḥaṣṭapādānām
Dat.aṣṭapādāyaiaṣṭapādābhyāmaṣṭapādābhyaḥ
Instr.aṣṭapādayāaṣṭapādābhyāmaṣṭapādābhiḥ
Acc.aṣṭapādāmaṣṭapādeaṣṭapādāḥ
Abl.aṣṭapādāyāḥaṣṭapādābhyāmaṣṭapādābhyaḥ
Loc.aṣṭapādāyāmaṣṭapādayoḥaṣṭapādāsu
Voc.aṣṭapādeaṣṭapādeaṣṭapādāḥ


n.sg.du.pl.
Nom.aṣṭapādamaṣṭapādeaṣṭapādāni
Gen.aṣṭapādasyaaṣṭapādayoḥaṣṭapādānām
Dat.aṣṭapādāyaaṣṭapādābhyāmaṣṭapādebhyaḥ
Instr.aṣṭapādenaaṣṭapādābhyāmaṣṭapādaiḥ
Acc.aṣṭapādamaṣṭapādeaṣṭapādāni
Abl.aṣṭapādātaṣṭapādābhyāmaṣṭapādebhyaḥ
Loc.aṣṭapādeaṣṭapādayoḥaṣṭapādeṣu
Voc.aṣṭapādaaṣṭapādeaṣṭapādāni





Monier-Williams Sanskrit-English Dictionary

  अष्टपाद [ aṣṭapāda ] [ aṣṭa-pāda ] m. f. n. having eight legs Lit. MBh. iii , 10665

   [ aṣṭapāda m. a kind of spider Lit. L.

   the fabulous animal Śarabha Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,