Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तरंगिन्

तरंगिन् /taraṅgin/ волнующийся; бушующий

Adj., m./n./f.

m.sg.du.pl.
Nom.taraṅgītaraṅgiṇautaraṅgiṇaḥ
Gen.taraṅgiṇaḥtaraṅgiṇoḥtaraṅgiṇām
Dat.taraṅgiṇetaraṅgibhyāmtaraṅgibhyaḥ
Instr.taraṅgiṇātaraṅgibhyāmtaraṅgibhiḥ
Acc.taraṅgiṇamtaraṅgiṇautaraṅgiṇaḥ
Abl.taraṅgiṇaḥtaraṅgibhyāmtaraṅgibhyaḥ
Loc.taraṅgiṇitaraṅgiṇoḥtaraṅgiṣu
Voc.taraṅgintaraṅgiṇautaraṅgiṇaḥ


f.sg.du.pl.
Nom.taraṅginītaraṅginyautaraṅginyaḥ
Gen.taraṅginyāḥtaraṅginyoḥtaraṅginīnām
Dat.taraṅginyaitaraṅginībhyāmtaraṅginībhyaḥ
Instr.taraṅginyātaraṅginībhyāmtaraṅginībhiḥ
Acc.taraṅginīmtaraṅginyautaraṅginīḥ
Abl.taraṅginyāḥtaraṅginībhyāmtaraṅginībhyaḥ
Loc.taraṅginyāmtaraṅginyoḥtaraṅginīṣu
Voc.taraṅginitaraṅginyautaraṅginyaḥ


n.sg.du.pl.
Nom.taraṅgitaraṅgiṇītaraṅgīṇi
Gen.taraṅgiṇaḥtaraṅgiṇoḥtaraṅgiṇām
Dat.taraṅgiṇetaraṅgibhyāmtaraṅgibhyaḥ
Instr.taraṅgiṇātaraṅgibhyāmtaraṅgibhiḥ
Acc.taraṅgitaraṅgiṇītaraṅgīṇi
Abl.taraṅgiṇaḥtaraṅgibhyāmtaraṅgibhyaḥ
Loc.taraṅgiṇitaraṅgiṇoḥtaraṅgiṣu
Voc.taraṅgin, taraṅgitaraṅgiṇītaraṅgīṇi





Monier-Williams Sanskrit-English Dictionary

 तरंगिन् [ taraṃgin ] [ taraṃgin m. f. n. wavy , waving , moving restlessly to and fro Lit. MBh. vi Lit. R. ii , iv Lit. Kathās. Lit. Gīt. v , 19

  [ taraṃgiṇī f. (g. [ puṣkarādi ] ) a river Lit. Bhartṛ. iii , 65

  N. of a river Lit. Kathās. lxxii , 336

  N. of several works Lit. Śaktir. Lit. Nirṇayas. ii , 7

  ifc. see [ kṣīra- ]







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,