Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सर्पविनाशन

सर्पविनाशन /sarpa-vināśana/ n. уничтожение или истребление змей

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sarpavināśanamsarpavināśanesarpavināśanāni
Gen.sarpavināśanasyasarpavināśanayoḥsarpavināśanānām
Dat.sarpavināśanāyasarpavināśanābhyāmsarpavināśanebhyaḥ
Instr.sarpavināśanenasarpavināśanābhyāmsarpavināśanaiḥ
Acc.sarpavināśanamsarpavināśanesarpavināśanāni
Abl.sarpavināśanātsarpavināśanābhyāmsarpavināśanebhyaḥ
Loc.sarpavināśanesarpavināśanayoḥsarpavināśaneṣu
Voc.sarpavināśanasarpavināśanesarpavināśanāni



Monier-Williams Sanskrit-English Dictionary

---

  सर्पविनाशन [ sarpavināśana ] [ sarpá-vināśana ] n. destruction of snake Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,