Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुपूर

सुपूर /su-pūra/ легконаполнймый

Adj., m./n./f.

m.sg.du.pl.
Nom.supūraḥsupūrausupūrāḥ
Gen.supūrasyasupūrayoḥsupūrāṇām
Dat.supūrāyasupūrābhyāmsupūrebhyaḥ
Instr.supūreṇasupūrābhyāmsupūraiḥ
Acc.supūramsupūrausupūrān
Abl.supūrātsupūrābhyāmsupūrebhyaḥ
Loc.supūresupūrayoḥsupūreṣu
Voc.supūrasupūrausupūrāḥ


f.sg.du.pl.
Nom.supūrāsupūresupūrāḥ
Gen.supūrāyāḥsupūrayoḥsupūrāṇām
Dat.supūrāyaisupūrābhyāmsupūrābhyaḥ
Instr.supūrayāsupūrābhyāmsupūrābhiḥ
Acc.supūrāmsupūresupūrāḥ
Abl.supūrāyāḥsupūrābhyāmsupūrābhyaḥ
Loc.supūrāyāmsupūrayoḥsupūrāsu
Voc.supūresupūresupūrāḥ


n.sg.du.pl.
Nom.supūramsupūresupūrāṇi
Gen.supūrasyasupūrayoḥsupūrāṇām
Dat.supūrāyasupūrābhyāmsupūrebhyaḥ
Instr.supūreṇasupūrābhyāmsupūraiḥ
Acc.supūramsupūresupūrāṇi
Abl.supūrātsupūrābhyāmsupūrebhyaḥ
Loc.supūresupūrayoḥsupūreṣu
Voc.supūrasupūresupūrāṇi





Monier-Williams Sanskrit-English Dictionary
---

  सुपूर [ supūra ] [ su-pūra ] m. f. n. easy to be filled Lit. MBh. Lit. Pañcat.

   well filling Lit. MW.

   [ supūra ] m. a citron Lit. L.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,