Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वैषुवत

वैषुवत /vaiṣuvata/ центральный

Adj., m./n./f.

m.sg.du.pl.
Nom.vaiṣuvataḥvaiṣuvatauvaiṣuvatāḥ
Gen.vaiṣuvatasyavaiṣuvatayoḥvaiṣuvatānām
Dat.vaiṣuvatāyavaiṣuvatābhyāmvaiṣuvatebhyaḥ
Instr.vaiṣuvatenavaiṣuvatābhyāmvaiṣuvataiḥ
Acc.vaiṣuvatamvaiṣuvatauvaiṣuvatān
Abl.vaiṣuvatātvaiṣuvatābhyāmvaiṣuvatebhyaḥ
Loc.vaiṣuvatevaiṣuvatayoḥvaiṣuvateṣu
Voc.vaiṣuvatavaiṣuvatauvaiṣuvatāḥ


f.sg.du.pl.
Nom.vaiṣuvatīvaiṣuvatyauvaiṣuvatyaḥ
Gen.vaiṣuvatyāḥvaiṣuvatyoḥvaiṣuvatīnām
Dat.vaiṣuvatyaivaiṣuvatībhyāmvaiṣuvatībhyaḥ
Instr.vaiṣuvatyāvaiṣuvatībhyāmvaiṣuvatībhiḥ
Acc.vaiṣuvatīmvaiṣuvatyauvaiṣuvatīḥ
Abl.vaiṣuvatyāḥvaiṣuvatībhyāmvaiṣuvatībhyaḥ
Loc.vaiṣuvatyāmvaiṣuvatyoḥvaiṣuvatīṣu
Voc.vaiṣuvativaiṣuvatyauvaiṣuvatyaḥ


n.sg.du.pl.
Nom.vaiṣuvatamvaiṣuvatevaiṣuvatāni
Gen.vaiṣuvatasyavaiṣuvatayoḥvaiṣuvatānām
Dat.vaiṣuvatāyavaiṣuvatābhyāmvaiṣuvatebhyaḥ
Instr.vaiṣuvatenavaiṣuvatābhyāmvaiṣuvataiḥ
Acc.vaiṣuvatamvaiṣuvatevaiṣuvatāni
Abl.vaiṣuvatātvaiṣuvatābhyāmvaiṣuvatebhyaḥ
Loc.vaiṣuvatevaiṣuvatayoḥvaiṣuvateṣu
Voc.vaiṣuvatavaiṣuvatevaiṣuvatāni





Monier-Williams Sanskrit-English Dictionary
---

वैषुवत [ vaiṣuvata ] [ vaí ṣuvata ] m. f. n. ( fr. [ viṣu-vat ] ) being in the middle of anything , middlemost , central Lit. ŚBr. Lit. Āpast.

relating to the equinox , equinoctial Lit. Sūryas.

[ vaiṣuvata ] n. the middle of anything , centre Lit. Āpast.

the equinox Lit. BhP.

N. of a Brāhmaṇa , Lit. MānGṛ.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,