Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तुच्छ

तुच्छ /tuccha/
1.
1) пустой; ничтожный
2) суетный; тщеславный
2. n. пустая, ничтожная вещь; мелочь

Adj., m./n./f.

m.sg.du.pl.
Nom.tucchaḥtucchautucchāḥ
Gen.tucchasyatucchayoḥtucchānām
Dat.tucchāyatucchābhyāmtucchebhyaḥ
Instr.tucchenatucchābhyāmtucchaiḥ
Acc.tucchamtucchautucchān
Abl.tucchāttucchābhyāmtucchebhyaḥ
Loc.tucchetucchayoḥtuccheṣu
Voc.tucchatucchautucchāḥ


f.sg.du.pl.
Nom.tucchātucchetucchāḥ
Gen.tucchāyāḥtucchayoḥtucchānām
Dat.tucchāyaitucchābhyāmtucchābhyaḥ
Instr.tucchayātucchābhyāmtucchābhiḥ
Acc.tucchāmtucchetucchāḥ
Abl.tucchāyāḥtucchābhyāmtucchābhyaḥ
Loc.tucchāyāmtucchayoḥtucchāsu
Voc.tucchetucchetucchāḥ


n.sg.du.pl.
Nom.tucchamtucchetucchāni
Gen.tucchasyatucchayoḥtucchānām
Dat.tucchāyatucchābhyāmtucchebhyaḥ
Instr.tucchenatucchābhyāmtucchaiḥ
Acc.tucchamtucchetucchāni
Abl.tucchāttucchābhyāmtucchebhyaḥ
Loc.tucchetucchayoḥtuccheṣu
Voc.tucchatucchetucchāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.tucchamtucchetucchāni
Gen.tucchasyatucchayoḥtucchānām
Dat.tucchāyatucchābhyāmtucchebhyaḥ
Instr.tucchenatucchābhyāmtucchaiḥ
Acc.tucchamtucchetucchāni
Abl.tucchāttucchābhyāmtucchebhyaḥ
Loc.tucchetucchayoḥtuccheṣu
Voc.tucchatucchetucchāni



Monier-Williams Sanskrit-English Dictionary
---

तुच्छ [ tuccha ] [ tuccha ] m. f. n. empty , vain , small , little , trifling Lit. BhP. Lit. NṛisUp. Lit. Prab.

[ tuccha ] n. anything trifling Lit. ŚārṅgP. xxxi , 15

chaff Lit. Uṇ. k.

[ tucchā ] f. the 14th lunar day Lit. Sūryapr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,