Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संक्लिन्न

संक्लिन्न /saṅklinna/ (pp. от संक्लिद् ) мокрый, влажный

Adj., m./n./f.

m.sg.du.pl.
Nom.saṅklinnaḥsaṅklinnausaṅklinnāḥ
Gen.saṅklinnasyasaṅklinnayoḥsaṅklinnānām
Dat.saṅklinnāyasaṅklinnābhyāmsaṅklinnebhyaḥ
Instr.saṅklinnenasaṅklinnābhyāmsaṅklinnaiḥ
Acc.saṅklinnamsaṅklinnausaṅklinnān
Abl.saṅklinnātsaṅklinnābhyāmsaṅklinnebhyaḥ
Loc.saṅklinnesaṅklinnayoḥsaṅklinneṣu
Voc.saṅklinnasaṅklinnausaṅklinnāḥ


f.sg.du.pl.
Nom.saṅklinnāsaṅklinnesaṅklinnāḥ
Gen.saṅklinnāyāḥsaṅklinnayoḥsaṅklinnānām
Dat.saṅklinnāyaisaṅklinnābhyāmsaṅklinnābhyaḥ
Instr.saṅklinnayāsaṅklinnābhyāmsaṅklinnābhiḥ
Acc.saṅklinnāmsaṅklinnesaṅklinnāḥ
Abl.saṅklinnāyāḥsaṅklinnābhyāmsaṅklinnābhyaḥ
Loc.saṅklinnāyāmsaṅklinnayoḥsaṅklinnāsu
Voc.saṅklinnesaṅklinnesaṅklinnāḥ


n.sg.du.pl.
Nom.saṅklinnamsaṅklinnesaṅklinnāni
Gen.saṅklinnasyasaṅklinnayoḥsaṅklinnānām
Dat.saṅklinnāyasaṅklinnābhyāmsaṅklinnebhyaḥ
Instr.saṅklinnenasaṅklinnābhyāmsaṅklinnaiḥ
Acc.saṅklinnamsaṅklinnesaṅklinnāni
Abl.saṅklinnātsaṅklinnābhyāmsaṅklinnebhyaḥ
Loc.saṅklinnesaṅklinnayoḥsaṅklinneṣu
Voc.saṅklinnasaṅklinnesaṅklinnāni





Monier-Williams Sanskrit-English Dictionary

---

संक्लिन्न [ saṃklinna ] [ saṃ-klinna ] m. f. n. (√ [ klid ] ) thoroughly wet or moistened Lit. Gṛihyās. Lit. Mṛicch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,