Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विद्युल्लता

विद्युल्लता /vidyullatā/ (/vidyut + latā/) f. зигзаг молнии

sg.du.pl.
Nom.vidyullatāvidyullatevidyullatāḥ
Gen.vidyullatāyāḥvidyullatayoḥvidyullatānām
Dat.vidyullatāyaividyullatābhyāmvidyullatābhyaḥ
Instr.vidyullatayāvidyullatābhyāmvidyullatābhiḥ
Acc.vidyullatāmvidyullatevidyullatāḥ
Abl.vidyullatāyāḥvidyullatābhyāmvidyullatābhyaḥ
Loc.vidyullatāyāmvidyullatayoḥvidyullatāsu
Voc.vidyullatevidyullatevidyullatāḥ



Monier-Williams Sanskrit-English Dictionary

---

  विद्युल्लता [ vidyullatā ] [ vidyul-latā ] f. " lightning-creeper " , forked lightning Lit. Kathās.

   N. of Comm.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,