Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

चैत्यतरु

चैत्यतरु /caitya-taru/ m. см. चैत्य 4)

существительное, м.р.

sg.du.pl.
Nom.caityataruḥcaityatarūcaityataravaḥ
Gen.caityataroḥcaityatarvoḥcaityatarūṇām
Dat.caityataravecaityatarubhyāmcaityatarubhyaḥ
Instr.caityataruṇācaityatarubhyāmcaityatarubhiḥ
Acc.caityatarumcaityatarūcaityatarūn
Abl.caityataroḥcaityatarubhyāmcaityatarubhyaḥ
Loc.caityataraucaityatarvoḥcaityataruṣu
Voc.caityatarocaityatarūcaityataravaḥ



Monier-Williams Sanskrit-English Dictionary
---

  चैत्यतरु [ caityataru ] [ caitya-taru ] m. a tree (esp. religious fig-tree) standing on a sacred spot Lit. VarBṛS.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,