Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रात

रात /rāta/ (pp. от रा )
1) данный
2) подаренный, пожалованный

Adj., m./n./f.

m.sg.du.pl.
Nom.rātaḥrātaurātāḥ
Gen.rātasyarātayoḥrātānām
Dat.rātāyarātābhyāmrātebhyaḥ
Instr.rātenarātābhyāmrātaiḥ
Acc.rātamrātaurātān
Abl.rātātrātābhyāmrātebhyaḥ
Loc.rāterātayoḥrāteṣu
Voc.rātarātaurātāḥ


f.sg.du.pl.
Nom.rātārāterātāḥ
Gen.rātāyāḥrātayoḥrātānām
Dat.rātāyairātābhyāmrātābhyaḥ
Instr.rātayārātābhyāmrātābhiḥ
Acc.rātāmrāterātāḥ
Abl.rātāyāḥrātābhyāmrātābhyaḥ
Loc.rātāyāmrātayoḥrātāsu
Voc.rāterāterātāḥ


n.sg.du.pl.
Nom.rātamrāterātāni
Gen.rātasyarātayoḥrātānām
Dat.rātāyarātābhyāmrātebhyaḥ
Instr.rātenarātābhyāmrātaiḥ
Acc.rātamrāterātāni
Abl.rātātrātābhyāmrātebhyaḥ
Loc.rāterātayoḥrāteṣu
Voc.rātarāterātāni





Monier-Williams Sanskrit-English Dictionary
---

 रात [ rāta ] [ rātá ] m. f. n. given , presented , bestowed Lit. RV. (often ifc. ; cf. [ asmad- ] , [ deva- ] , [ brahma-r ] . )

  [ rāta ] m. N. of a teacher Lit. Piṅg. Sch.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,