Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वत्सवन्त्

वत्सवन्त् /vatsavant/ имеющий телёнка

Adj., m./n./f.

m.sg.du.pl.
Nom.vatsavānvatsavantauvatsavantaḥ
Gen.vatsavataḥvatsavatoḥvatsavatām
Dat.vatsavatevatsavadbhyāmvatsavadbhyaḥ
Instr.vatsavatāvatsavadbhyāmvatsavadbhiḥ
Acc.vatsavantamvatsavantauvatsavataḥ
Abl.vatsavataḥvatsavadbhyāmvatsavadbhyaḥ
Loc.vatsavativatsavatoḥvatsavatsu
Voc.vatsavanvatsavantauvatsavantaḥ


f.sg.du.pl.
Nom.vatsavatāvatsavatevatsavatāḥ
Gen.vatsavatāyāḥvatsavatayoḥvatsavatānām
Dat.vatsavatāyaivatsavatābhyāmvatsavatābhyaḥ
Instr.vatsavatayāvatsavatābhyāmvatsavatābhiḥ
Acc.vatsavatāmvatsavatevatsavatāḥ
Abl.vatsavatāyāḥvatsavatābhyāmvatsavatābhyaḥ
Loc.vatsavatāyāmvatsavatayoḥvatsavatāsu
Voc.vatsavatevatsavatevatsavatāḥ


n.sg.du.pl.
Nom.vatsavatvatsavantī, vatsavatīvatsavanti
Gen.vatsavataḥvatsavatoḥvatsavatām
Dat.vatsavatevatsavadbhyāmvatsavadbhyaḥ
Instr.vatsavatāvatsavadbhyāmvatsavadbhiḥ
Acc.vatsavatvatsavantī, vatsavatīvatsavanti
Abl.vatsavataḥvatsavadbhyāmvatsavadbhyaḥ
Loc.vatsavativatsavatoḥvatsavatsu
Voc.vatsavatvatsavantī, vatsavatīvatsavanti





Monier-Williams Sanskrit-English Dictionary

  वत्सवत् [ vatsavat ] [ vatsá-vat ] m. f. n. having a calf. Lit. Hariv.

   [ vatsavat m. N. of a son of Śūra Lit. ib.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,