Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अयस्मय

अयस्मय /ayasmaya/ железный

Adj., m./n./f.

m.sg.du.pl.
Nom.ayasmayaḥayasmayauayasmayāḥ
Gen.ayasmayasyaayasmayayoḥayasmayānām
Dat.ayasmayāyaayasmayābhyāmayasmayebhyaḥ
Instr.ayasmayenaayasmayābhyāmayasmayaiḥ
Acc.ayasmayamayasmayauayasmayān
Abl.ayasmayātayasmayābhyāmayasmayebhyaḥ
Loc.ayasmayeayasmayayoḥayasmayeṣu
Voc.ayasmayaayasmayauayasmayāḥ


f.sg.du.pl.
Nom.ayasmayīayasmayyauayasmayyaḥ
Gen.ayasmayyāḥayasmayyoḥayasmayīnām
Dat.ayasmayyaiayasmayībhyāmayasmayībhyaḥ
Instr.ayasmayyāayasmayībhyāmayasmayībhiḥ
Acc.ayasmayīmayasmayyauayasmayīḥ
Abl.ayasmayyāḥayasmayībhyāmayasmayībhyaḥ
Loc.ayasmayyāmayasmayyoḥayasmayīṣu
Voc.ayasmayiayasmayyauayasmayyaḥ


n.sg.du.pl.
Nom.ayasmayamayasmayeayasmayāni
Gen.ayasmayasyaayasmayayoḥayasmayānām
Dat.ayasmayāyaayasmayābhyāmayasmayebhyaḥ
Instr.ayasmayenaayasmayābhyāmayasmayaiḥ
Acc.ayasmayamayasmayeayasmayāni
Abl.ayasmayātayasmayābhyāmayasmayebhyaḥ
Loc.ayasmayeayasmayayoḥayasmayeṣu
Voc.ayasmayaayasmayeayasmayāni





Monier-Williams Sanskrit-English Dictionary

  अयस्मय [ ayasmaya ] [ áyas-máya ] m. f. n. Ved. made of iron or of metal Lit. RV. v , 30 , 15 , Lit. BhP.

   [ ayasmaya m. N. of a son of Manu Svārocisha Lit. Hariv.

   [ ayasmayī f. N. of one of the three residences of the Asuras Lit. AitBr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,