Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वयोधेय

वयोधेय /vayo-dheya/ n. усиление

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vayodheyamvayodheyevayodheyāni
Gen.vayodheyasyavayodheyayoḥvayodheyānām
Dat.vayodheyāyavayodheyābhyāmvayodheyebhyaḥ
Instr.vayodheyenavayodheyābhyāmvayodheyaiḥ
Acc.vayodheyamvayodheyevayodheyāni
Abl.vayodheyātvayodheyābhyāmvayodheyebhyaḥ
Loc.vayodheyevayodheyayoḥvayodheyeṣu
Voc.vayodheyavayodheyevayodheyāni



Monier-Williams Sanskrit-English Dictionary

---

  वयोधेय [ vayodheya ] [ vayo-dhéya ] n. bestowing strength or vigour Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,