Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वर्णसंसर्ग

वर्णसंसर्ग /varṇa-saṅsarga/ m. смешение каст

существительное, м.р.

sg.du.pl.
Nom.varṇasaṃsargaḥvarṇasaṃsargauvarṇasaṃsargāḥ
Gen.varṇasaṃsargasyavarṇasaṃsargayoḥvarṇasaṃsargāṇām
Dat.varṇasaṃsargāyavarṇasaṃsargābhyāmvarṇasaṃsargebhyaḥ
Instr.varṇasaṃsargeṇavarṇasaṃsargābhyāmvarṇasaṃsargaiḥ
Acc.varṇasaṃsargamvarṇasaṃsargauvarṇasaṃsargān
Abl.varṇasaṃsargātvarṇasaṃsargābhyāmvarṇasaṃsargebhyaḥ
Loc.varṇasaṃsargevarṇasaṃsargayoḥvarṇasaṃsargeṣu
Voc.varṇasaṃsargavarṇasaṃsargauvarṇasaṃsargāḥ



Monier-Williams Sanskrit-English Dictionary

  वर्णसंसर्ग [ varṇasaṃsarga ] [ várṇa-saṃsarga ] m. mixture or confusion of castes , matrimonial connection or marriage with members of other castes Lit. Mn. viii , 172.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,