Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विषादन

विषादन /viṣādana/
1. причиняющий огорчение; приводящий в отчаяние
2. n.
1) приведение в отчаяние
2) ошеломление

Adj., m./n./f.

m.sg.du.pl.
Nom.viṣādanaḥviṣādanauviṣādanāḥ
Gen.viṣādanasyaviṣādanayoḥviṣādanānām
Dat.viṣādanāyaviṣādanābhyāmviṣādanebhyaḥ
Instr.viṣādanenaviṣādanābhyāmviṣādanaiḥ
Acc.viṣādanamviṣādanauviṣādanān
Abl.viṣādanātviṣādanābhyāmviṣādanebhyaḥ
Loc.viṣādaneviṣādanayoḥviṣādaneṣu
Voc.viṣādanaviṣādanauviṣādanāḥ


f.sg.du.pl.
Nom.viṣādanāviṣādaneviṣādanāḥ
Gen.viṣādanāyāḥviṣādanayoḥviṣādanānām
Dat.viṣādanāyaiviṣādanābhyāmviṣādanābhyaḥ
Instr.viṣādanayāviṣādanābhyāmviṣādanābhiḥ
Acc.viṣādanāmviṣādaneviṣādanāḥ
Abl.viṣādanāyāḥviṣādanābhyāmviṣādanābhyaḥ
Loc.viṣādanāyāmviṣādanayoḥviṣādanāsu
Voc.viṣādaneviṣādaneviṣādanāḥ


n.sg.du.pl.
Nom.viṣādanamviṣādaneviṣādanāni
Gen.viṣādanasyaviṣādanayoḥviṣādanānām
Dat.viṣādanāyaviṣādanābhyāmviṣādanebhyaḥ
Instr.viṣādanenaviṣādanābhyāmviṣādanaiḥ
Acc.viṣādanamviṣādaneviṣādanāni
Abl.viṣādanātviṣādanābhyāmviṣādanebhyaḥ
Loc.viṣādaneviṣādanayoḥviṣādaneṣu
Voc.viṣādanaviṣādaneviṣādanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.viṣādanamviṣādaneviṣādanāni
Gen.viṣādanasyaviṣādanayoḥviṣādanānām
Dat.viṣādanāyaviṣādanābhyāmviṣādanebhyaḥ
Instr.viṣādanenaviṣādanābhyāmviṣādanaiḥ
Acc.viṣādanamviṣādaneviṣādanāni
Abl.viṣādanātviṣādanābhyāmviṣādanebhyaḥ
Loc.viṣādaneviṣādanayoḥviṣādaneṣu
Voc.viṣādanaviṣādaneviṣādanāni



Monier-Williams Sanskrit-English Dictionary

---

  विषादन [ viṣādana ] [ vi-ṣādana ] m. f. n. causing depression or grief Lit. R.

   [ viṣādanī ] f. see [ viṣādanī ] , col.1

   [ viṣādana ] n. the causing despondency or sadness Lit. Car.

   affliction , grief , despair Lit. BhP.

   a distressing experience Lit. Kuval.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,