Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अविद्य

अविद्य /avidya/ незнающий, невежественный

Adj., m./n./f.

m.sg.du.pl.
Nom.avidyaḥavidyauavidyāḥ
Gen.avidyasyaavidyayoḥavidyānām
Dat.avidyāyaavidyābhyāmavidyebhyaḥ
Instr.avidyenaavidyābhyāmavidyaiḥ
Acc.avidyamavidyauavidyān
Abl.avidyātavidyābhyāmavidyebhyaḥ
Loc.avidyeavidyayoḥavidyeṣu
Voc.avidyaavidyauavidyāḥ


f.sg.du.pl.
Nom.avidyāavidyeavidyāḥ
Gen.avidyāyāḥavidyayoḥavidyānām
Dat.avidyāyaiavidyābhyāmavidyābhyaḥ
Instr.avidyayāavidyābhyāmavidyābhiḥ
Acc.avidyāmavidyeavidyāḥ
Abl.avidyāyāḥavidyābhyāmavidyābhyaḥ
Loc.avidyāyāmavidyayoḥavidyāsu
Voc.avidyeavidyeavidyāḥ


n.sg.du.pl.
Nom.avidyamavidyeavidyāni
Gen.avidyasyaavidyayoḥavidyānām
Dat.avidyāyaavidyābhyāmavidyebhyaḥ
Instr.avidyenaavidyābhyāmavidyaiḥ
Acc.avidyamavidyeavidyāni
Abl.avidyātavidyābhyāmavidyebhyaḥ
Loc.avidyeavidyayoḥavidyeṣu
Voc.avidyaavidyeavidyāni





Monier-Williams Sanskrit-English Dictionary

अविद्य [ avidya ] [ a-vidya ] m. f. n. unlearned , unwise Lit. Mn. ix , 205 ,

[ avidyā f. ignorance , spiritual ignorance Lit. AV. xi , 8 , 23 Lit. VS. xl , 12-14 Lit. ŚBr. xiv

(in Vedānta phil.) illusion (personified as Māyā) ; ignorance together with non-existence Lit. Buddh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,