Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संव्यवहार

संव्यवहार /saṁvyavahāra/ m. занятие чем-л. (Instr., —о)

существительное, м.р.

sg.du.pl.
Nom.saṃvyavahāraḥsaṃvyavahārausaṃvyavahārāḥ
Gen.saṃvyavahārasyasaṃvyavahārayoḥsaṃvyavahārāṇām
Dat.saṃvyavahārāyasaṃvyavahārābhyāmsaṃvyavahārebhyaḥ
Instr.saṃvyavahāreṇasaṃvyavahārābhyāmsaṃvyavahāraiḥ
Acc.saṃvyavahāramsaṃvyavahārausaṃvyavahārān
Abl.saṃvyavahārātsaṃvyavahārābhyāmsaṃvyavahārebhyaḥ
Loc.saṃvyavahāresaṃvyavahārayoḥsaṃvyavahāreṣu
Voc.saṃvyavahārasaṃvyavahārausaṃvyavahārāḥ



Monier-Williams Sanskrit-English Dictionary

---

  संव्यवहार [ saṃvyavahāra ] [ saṃ-vyavahāra ] m. id. ( cf. [ loka-s ] ) Lit. Gaṇit. Lit. MārkP.

   mutual dealing , traffic , intercourse , dealing with (comp.) Lit. Āpast. Lit. Pañcat.

   occupation with , addiction to (comp.) Lit. MBh. Lit. MārkP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,