Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संरब्ध

संरब्ध /saṅrabdha/ (pp. от संरभ् )
1) взволнованный
2) сердитый

Adj., m./n./f.

m.sg.du.pl.
Nom.saṃrabdhaḥsaṃrabdhausaṃrabdhāḥ
Gen.saṃrabdhasyasaṃrabdhayoḥsaṃrabdhānām
Dat.saṃrabdhāyasaṃrabdhābhyāmsaṃrabdhebhyaḥ
Instr.saṃrabdhenasaṃrabdhābhyāmsaṃrabdhaiḥ
Acc.saṃrabdhamsaṃrabdhausaṃrabdhān
Abl.saṃrabdhātsaṃrabdhābhyāmsaṃrabdhebhyaḥ
Loc.saṃrabdhesaṃrabdhayoḥsaṃrabdheṣu
Voc.saṃrabdhasaṃrabdhausaṃrabdhāḥ


f.sg.du.pl.
Nom.saṃrabdhāsaṃrabdhesaṃrabdhāḥ
Gen.saṃrabdhāyāḥsaṃrabdhayoḥsaṃrabdhānām
Dat.saṃrabdhāyaisaṃrabdhābhyāmsaṃrabdhābhyaḥ
Instr.saṃrabdhayāsaṃrabdhābhyāmsaṃrabdhābhiḥ
Acc.saṃrabdhāmsaṃrabdhesaṃrabdhāḥ
Abl.saṃrabdhāyāḥsaṃrabdhābhyāmsaṃrabdhābhyaḥ
Loc.saṃrabdhāyāmsaṃrabdhayoḥsaṃrabdhāsu
Voc.saṃrabdhesaṃrabdhesaṃrabdhāḥ


n.sg.du.pl.
Nom.saṃrabdhamsaṃrabdhesaṃrabdhāni
Gen.saṃrabdhasyasaṃrabdhayoḥsaṃrabdhānām
Dat.saṃrabdhāyasaṃrabdhābhyāmsaṃrabdhebhyaḥ
Instr.saṃrabdhenasaṃrabdhābhyāmsaṃrabdhaiḥ
Acc.saṃrabdhamsaṃrabdhesaṃrabdhāni
Abl.saṃrabdhātsaṃrabdhābhyāmsaṃrabdhebhyaḥ
Loc.saṃrabdhesaṃrabdhayoḥsaṃrabdheṣu
Voc.saṃrabdhasaṃrabdhesaṃrabdhāni





Monier-Williams Sanskrit-English Dictionary

 संरब्ध [ saṃrabdha ] [ sáṃ-rabdha ] m. f. n. mutually grasped or laid hold of , joined hand in hand , closely united with (instr. ; [ am ] ind. ) Lit. AV. Lit. ChUp. Lit. MBh. ( 1112,3 )

  agitated excited Lit. R. ; enraged , furious , exasperated against ( [ prati ] ; n. impers.) Lit. MBh. Lit. Kāv.

  angry (as speech) Lit. Daś. Lit. Sāh.

  increased , augmented Lit. MBh. Lit. Rājat.

  swelled , swelling Lit. R. Lit. Suśr.

  overwhelmed Lit. MW.

  [ saṃrabdham ] ind. , see [ saṃrabdha ]







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,