Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हिम्य

हिम्य /himya/
1) снежный
2) покрытый снегом

Adj., m./n./f.

m.sg.du.pl.
Nom.himyaḥhimyauhimyāḥ
Gen.himyasyahimyayoḥhimyānām
Dat.himyāyahimyābhyāmhimyebhyaḥ
Instr.himyenahimyābhyāmhimyaiḥ
Acc.himyamhimyauhimyān
Abl.himyāthimyābhyāmhimyebhyaḥ
Loc.himyehimyayoḥhimyeṣu
Voc.himyahimyauhimyāḥ


f.sg.du.pl.
Nom.himyāhimyehimyāḥ
Gen.himyāyāḥhimyayoḥhimyānām
Dat.himyāyaihimyābhyāmhimyābhyaḥ
Instr.himyayāhimyābhyāmhimyābhiḥ
Acc.himyāmhimyehimyāḥ
Abl.himyāyāḥhimyābhyāmhimyābhyaḥ
Loc.himyāyāmhimyayoḥhimyāsu
Voc.himyehimyehimyāḥ


n.sg.du.pl.
Nom.himyamhimyehimyāni
Gen.himyasyahimyayoḥhimyānām
Dat.himyāyahimyābhyāmhimyebhyaḥ
Instr.himyenahimyābhyāmhimyaiḥ
Acc.himyamhimyehimyāni
Abl.himyāthimyābhyāmhimyebhyaḥ
Loc.himyehimyayoḥhimyeṣu
Voc.himyahimyehimyāni





Monier-Williams Sanskrit-English Dictionary

---

 हिम्य [ himya ] [ himya ] m. f. n. snowy , covered with snow Lit. Pāṇ. 5-2 , 120 Vārtt. , Sch.

  [ himyā ] ind. by cold Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,