Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अपवृत्त

अपवृत्त /apavṛtta/ ведущий себя плохо

Adj., m./n./f.

m.sg.du.pl.
Nom.apavṛttaḥapavṛttauapavṛttāḥ
Gen.apavṛttasyaapavṛttayoḥapavṛttānām
Dat.apavṛttāyaapavṛttābhyāmapavṛttebhyaḥ
Instr.apavṛttenaapavṛttābhyāmapavṛttaiḥ
Acc.apavṛttamapavṛttauapavṛttān
Abl.apavṛttātapavṛttābhyāmapavṛttebhyaḥ
Loc.apavṛtteapavṛttayoḥapavṛtteṣu
Voc.apavṛttaapavṛttauapavṛttāḥ


f.sg.du.pl.
Nom.apavṛttāapavṛtteapavṛttāḥ
Gen.apavṛttāyāḥapavṛttayoḥapavṛttānām
Dat.apavṛttāyaiapavṛttābhyāmapavṛttābhyaḥ
Instr.apavṛttayāapavṛttābhyāmapavṛttābhiḥ
Acc.apavṛttāmapavṛtteapavṛttāḥ
Abl.apavṛttāyāḥapavṛttābhyāmapavṛttābhyaḥ
Loc.apavṛttāyāmapavṛttayoḥapavṛttāsu
Voc.apavṛtteapavṛtteapavṛttāḥ


n.sg.du.pl.
Nom.apavṛttamapavṛtteapavṛttāni
Gen.apavṛttasyaapavṛttayoḥapavṛttānām
Dat.apavṛttāyaapavṛttābhyāmapavṛttebhyaḥ
Instr.apavṛttenaapavṛttābhyāmapavṛttaiḥ
Acc.apavṛttamapavṛtteapavṛttāni
Abl.apavṛttātapavṛttābhyāmapavṛttebhyaḥ
Loc.apavṛtteapavṛttayoḥapavṛtteṣu
Voc.apavṛttaapavṛtteapavṛttāni





Monier-Williams Sanskrit-English Dictionary

 अपवृत्त [ apavṛtta ] [ apa-vṛtta ] m. f. n. reversed , inverted , overturned , finished carried to the end perhaps for [ apa-vṛkta ] ) Lit. ŚāṅkhŚr. Lit. KātyŚr.

  badly conducted, ill-behaved, Lit. BhP.

  [ apavṛtta n. (in astron.) ecliptic.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,