Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वैखानस

वैखानस /vaikhānasa/
1. отшельнический
2. m. брахман на третьей ступени жизни, отшельник, пустынник

Adj., m./n./f.

m.sg.du.pl.
Nom.vaikhānasaḥvaikhānasauvaikhānasāḥ
Gen.vaikhānasasyavaikhānasayoḥvaikhānasānām
Dat.vaikhānasāyavaikhānasābhyāmvaikhānasebhyaḥ
Instr.vaikhānasenavaikhānasābhyāmvaikhānasaiḥ
Acc.vaikhānasamvaikhānasauvaikhānasān
Abl.vaikhānasātvaikhānasābhyāmvaikhānasebhyaḥ
Loc.vaikhānasevaikhānasayoḥvaikhānaseṣu
Voc.vaikhānasavaikhānasauvaikhānasāḥ


f.sg.du.pl.
Nom.vaikhānasīvaikhānasyauvaikhānasyaḥ
Gen.vaikhānasyāḥvaikhānasyoḥvaikhānasīnām
Dat.vaikhānasyaivaikhānasībhyāmvaikhānasībhyaḥ
Instr.vaikhānasyāvaikhānasībhyāmvaikhānasībhiḥ
Acc.vaikhānasīmvaikhānasyauvaikhānasīḥ
Abl.vaikhānasyāḥvaikhānasībhyāmvaikhānasībhyaḥ
Loc.vaikhānasyāmvaikhānasyoḥvaikhānasīṣu
Voc.vaikhānasivaikhānasyauvaikhānasyaḥ


n.sg.du.pl.
Nom.vaikhānasamvaikhānasevaikhānasāni
Gen.vaikhānasasyavaikhānasayoḥvaikhānasānām
Dat.vaikhānasāyavaikhānasābhyāmvaikhānasebhyaḥ
Instr.vaikhānasenavaikhānasābhyāmvaikhānasaiḥ
Acc.vaikhānasamvaikhānasevaikhānasāni
Abl.vaikhānasātvaikhānasābhyāmvaikhānasebhyaḥ
Loc.vaikhānasevaikhānasayoḥvaikhānaseṣu
Voc.vaikhānasavaikhānasevaikhānasāni




существительное, м.р.

sg.du.pl.
Nom.vaikhānasaḥvaikhānasauvaikhānasāḥ
Gen.vaikhānasasyavaikhānasayoḥvaikhānasānām
Dat.vaikhānasāyavaikhānasābhyāmvaikhānasebhyaḥ
Instr.vaikhānasenavaikhānasābhyāmvaikhānasaiḥ
Acc.vaikhānasamvaikhānasauvaikhānasān
Abl.vaikhānasātvaikhānasābhyāmvaikhānasebhyaḥ
Loc.vaikhānasevaikhānasayoḥvaikhānaseṣu
Voc.vaikhānasavaikhānasauvaikhānasāḥ



Monier-Williams Sanskrit-English Dictionary
---

वैखानस [ vaikhānasa ] [ vaikhānasá ] m. ( fr. [ vi-khānasa ] ) a Brāhman in the third stage of his life , anchorite , hermit (= [ vānaprastha ] q.v.) Lit. Kāv. Lit. Gaut. Lit. BhP.

a patr. of Vamra Lit. RAnukr.

of Puru-hanman Lit. PañcavBr.

N. of partic. stars Lit. VarBṛS.

of a sect of Vaishṇavas Lit. W. Lit. Cat.

[ vaikhānasī ] f. a female anchorite Lit. Bālar.

a vessel used for cooking the meat offered in sacrifice Lit. W.

[ vaikhānasa ] m. f. n. relating or belonging to Vaikhānasas or anchorites (with [ tantra ] n. the Tantra of the sect called Vaikhānasa Lit. BhP.) Lit. TS. Lit. PañcavBr. Lit. Lāṭy.

n. N. of a Sāman Lit. ĀrshBr.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,