Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शाङ्ख्य

शाङ्ख्य /śāṅkhya/ сделанный из раковин

Adj., m./n./f.

m.sg.du.pl.
Nom.śāṅkhyaḥśāṅkhyauśāṅkhyāḥ
Gen.śāṅkhyasyaśāṅkhyayoḥśāṅkhyānām
Dat.śāṅkhyāyaśāṅkhyābhyāmśāṅkhyebhyaḥ
Instr.śāṅkhyenaśāṅkhyābhyāmśāṅkhyaiḥ
Acc.śāṅkhyamśāṅkhyauśāṅkhyān
Abl.śāṅkhyātśāṅkhyābhyāmśāṅkhyebhyaḥ
Loc.śāṅkhyeśāṅkhyayoḥśāṅkhyeṣu
Voc.śāṅkhyaśāṅkhyauśāṅkhyāḥ


f.sg.du.pl.
Nom.śāṅkhyāśāṅkhyeśāṅkhyāḥ
Gen.śāṅkhyāyāḥśāṅkhyayoḥśāṅkhyānām
Dat.śāṅkhyāyaiśāṅkhyābhyāmśāṅkhyābhyaḥ
Instr.śāṅkhyayāśāṅkhyābhyāmśāṅkhyābhiḥ
Acc.śāṅkhyāmśāṅkhyeśāṅkhyāḥ
Abl.śāṅkhyāyāḥśāṅkhyābhyāmśāṅkhyābhyaḥ
Loc.śāṅkhyāyāmśāṅkhyayoḥśāṅkhyāsu
Voc.śāṅkhyeśāṅkhyeśāṅkhyāḥ


n.sg.du.pl.
Nom.śāṅkhyamśāṅkhyeśāṅkhyāni
Gen.śāṅkhyasyaśāṅkhyayoḥśāṅkhyānām
Dat.śāṅkhyāyaśāṅkhyābhyāmśāṅkhyebhyaḥ
Instr.śāṅkhyenaśāṅkhyābhyāmśāṅkhyaiḥ
Acc.śāṅkhyamśāṅkhyeśāṅkhyāni
Abl.śāṅkhyātśāṅkhyābhyāmśāṅkhyebhyaḥ
Loc.śāṅkhyeśāṅkhyayoḥśāṅkhyeṣu
Voc.śāṅkhyaśāṅkhyeśāṅkhyāni





Monier-Williams Sanskrit-English Dictionary

 शाङ्ख्य [ śāṅkhya ] [ śāṅkhya m. f. n. made or prepared from shells Lit. Suśr.

  born in Śaṅkha g. [ śaṇḍikādi ]

  [ śāṅkhya m. patr. fr. [ śaṅkha ] g. [ gargādi ] .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,