Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुदिन

सुदिन /su-dina/
1. ясный, безоблачный
2. n.
1) ясный, безоблачный день
2) счастливый день

Adj., m./n./f.

m.sg.du.pl.
Nom.sudinaḥsudinausudināḥ
Gen.sudinasyasudinayoḥsudinānām
Dat.sudināyasudinābhyāmsudinebhyaḥ
Instr.sudinenasudinābhyāmsudinaiḥ
Acc.sudinamsudinausudinān
Abl.sudinātsudinābhyāmsudinebhyaḥ
Loc.sudinesudinayoḥsudineṣu
Voc.sudinasudinausudināḥ


f.sg.du.pl.
Nom.sudināsudinesudināḥ
Gen.sudināyāḥsudinayoḥsudinānām
Dat.sudināyaisudinābhyāmsudinābhyaḥ
Instr.sudinayāsudinābhyāmsudinābhiḥ
Acc.sudināmsudinesudināḥ
Abl.sudināyāḥsudinābhyāmsudinābhyaḥ
Loc.sudināyāmsudinayoḥsudināsu
Voc.sudinesudinesudināḥ


n.sg.du.pl.
Nom.sudinamsudinesudināni
Gen.sudinasyasudinayoḥsudinānām
Dat.sudināyasudinābhyāmsudinebhyaḥ
Instr.sudinenasudinābhyāmsudinaiḥ
Acc.sudinamsudinesudināni
Abl.sudinātsudinābhyāmsudinebhyaḥ
Loc.sudinesudinayoḥsudineṣu
Voc.sudinasudinesudināni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sudinamsudinesudināni
Gen.sudinasyasudinayoḥsudinānām
Dat.sudināyasudinābhyāmsudinebhyaḥ
Instr.sudinenasudinābhyāmsudinaiḥ
Acc.sudinamsudinesudināni
Abl.sudinātsudinābhyāmsudinebhyaḥ
Loc.sudinesudinayoḥsudineṣu
Voc.sudinasudinesudināni



Monier-Williams Sanskrit-English Dictionary

---

  सुदिन [ sudina ] [ su-dí na ] m. f. n. clear , bright (as a day or morning) Lit. RV.

   [ sudina ] n. a clear or fine or auspicious day Lit. RV.

   happy time , happiness (= [ sukha ] ) Lit. Naigh. iii , 6

   N. of a Tīrtha Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,