Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अवीर

अवीर /avīra/
1.
1) немужской
2) немужественный
2. /avi_ra/ лишённый мужчин или героев
3. n. страна, лишённая мужчин или героев

Adj., m./n./f.

m.sg.du.pl.
Nom.avīraḥavīrauavīrāḥ
Gen.avīrasyaavīrayoḥavīrāṇām
Dat.avīrāyaavīrābhyāmavīrebhyaḥ
Instr.avīreṇaavīrābhyāmavīraiḥ
Acc.avīramavīrauavīrān
Abl.avīrātavīrābhyāmavīrebhyaḥ
Loc.avīreavīrayoḥavīreṣu
Voc.avīraavīrauavīrāḥ


f.sg.du.pl.
Nom.avīrāavīreavīrāḥ
Gen.avīrāyāḥavīrayoḥavīrāṇām
Dat.avīrāyaiavīrābhyāmavīrābhyaḥ
Instr.avīrayāavīrābhyāmavīrābhiḥ
Acc.avīrāmavīreavīrāḥ
Abl.avīrāyāḥavīrābhyāmavīrābhyaḥ
Loc.avīrāyāmavīrayoḥavīrāsu
Voc.avīreavīreavīrāḥ


n.sg.du.pl.
Nom.avīramavīreavīrāṇi
Gen.avīrasyaavīrayoḥavīrāṇām
Dat.avīrāyaavīrābhyāmavīrebhyaḥ
Instr.avīreṇaavīrābhyāmavīraiḥ
Acc.avīramavīreavīrāṇi
Abl.avīrātavīrābhyāmavīrebhyaḥ
Loc.avīreavīrayoḥavīreṣu
Voc.avīraavīreavīrāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.avīramavīreavīrāṇi
Gen.avīrasyaavīrayoḥavīrāṇām
Dat.avīrāyaavīrābhyāmavīrebhyaḥ
Instr.avīreṇaavīrābhyāmavīraiḥ
Acc.avīramavīreavīrāṇi
Abl.avīrātavīrābhyāmavīrebhyaḥ
Loc.avīreavīrayoḥavīreṣu
Voc.avīraavīreavīrāṇi



Monier-Williams Sanskrit-English Dictionary

अवीर [ avīra ] [ a-vī́ra ] m. f. n. unmanly , weak Lit. RV. vii , 61 , 4 and x , 95 , 3

having no sons Lit. RV. vii , 4 , 6

without heroes Lit. Bālar.

[ avīrā f. (a woman) who has no husband , a widow Lit. RV. x , 86 , 9 Lit. BhP.

one who has neither husband nor son Lit. Mn. iv , 213 Lit. Yājñ. i , 163

[ avīra n. a country destitute of heroes or men Lit. ŚBr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,