Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शरीरास्थि

शरीरास्थि /śarīrāsthi/ (/śarira + asthi/) n. анат. скелет (букв. кости тела)

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.śarīrāsthiśarīrāsthinīśarīrāsthīni
Gen.śarīrāsthinaḥśarīrāsthinoḥśarīrāsthīnām
Dat.śarīrāsthineśarīrāsthibhyāmśarīrāsthibhyaḥ
Instr.śarīrāsthināśarīrāsthibhyāmśarīrāsthibhiḥ
Acc.śarīrāsthiśarīrāsthinīśarīrāsthīni
Abl.śarīrāsthinaḥśarīrāsthibhyāmśarīrāsthibhyaḥ
Loc.śarīrāsthiniśarīrāsthinoḥśarīrāsthiṣu
Voc.śarīrāsthiśarīrāsthinīśarīrāsthīni



Monier-Williams Sanskrit-English Dictionary

---

  शरीरास्थि [ śarīrāsthi ] [ śarīrāsthi ] n. bones of the body , a skeleton Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,